Muniruvacha Sri Maha Ganapati Sahasranama Stotram Lyrics in English, PDF, MP3, Download ЁЯМ╖

Facebook_share_www.chalisa.onlineTwitter_share_www.chalisa.onlineInstagram_www.chalisa.onlinePosted on September 14, 2020 at 09:28 AM

Sri Maha Ganapati Sahasranama Stotram English-Muniruvacha-english-Lyrics-Pdf

ЁЯП╡ Ganesh Stotra Lyrics In English


|| Sri Maha Ganapati Sahasranama Stotram ||
Muniruvacha
Katham Namnam Sahasram Tam Ganesa Upadistavan ред
Sivadam Tanmamachaksva Lokanugrahatatpara рее 1 рее
Brahmovacha
Devah Purvam Puraratih Puratrayajayodyame ред
Anarchanadganesasya Jato Vighnakulah Kila рее 2 рее
Manasa Sa Vinirdharya Dadrse Vighnakaranam ред
Mahaganapatim Bhaktya Samabhyarchya Yathavidhi рее 3 рее
Vighnaprasamanopayamaprchchadaparisramam ред
Santustah Pujaya Sambhormahaganapatih Svayam рее 4 рее
Sarvavighnaprasamanam Sarvakamaphalapradam ред
Tatastasmai Svayam Namnam Sahasramidamabravit рее 5 рее
Asya Srimahaganapatisahasranamastotramalamantrasya ред
Ganesa Rsih, Mahaganapatirdevata, Nanavidhanichchandamsi ред
Humiti Bijam, Tungamiti Saktih, Svahasaktiriti Kilakam ред
Sakalavighnavinasanadvara Srimahaganapatiprasadasiddhyarthe Jape Viniyogah
Atha Karanyasah
Ganesvaro Ganakrida Ityangusthabhyam Namah ред
Kumaragururisana Iti Tarjanibhyam Namah рее
Brahmandakumbhaschidvyometi Madhyamabhyam Namah ред
Rakto Raktambaradhara Ityanamikabhyam Namah
Sarvasadgurusamsevya Iti Kanisthikabhyam Namah ред
Luptavighnah Svabhaktanamiti Karatalakaraprsthabhyam Namah рее
Atha Anganyasah
Chandaschandodbhava Iti Hrdayaya Namah ред
Niskalo Nirmala Iti Sirase Svaha ред
Srstisthitilayakrida Iti Sikhayai Vasat ред
Jnanam Vijnanamananda Iti Kavachaya Hum ред
Astangayogaphalabhrditi Netratrayaya Vausat ред
Anantasaktisahita Ityastraya Phat ред
Bhurbhuvah Svarom Iti Digbandhah ред
Atha Dhyanam
Gajavadanamachintyam Tiksnadamstram Trinetram
Brhadudaramasesam Bhutirajam Puranam ред
Amaravarasupujyam Raktavarnam Suresam
Pasupatisutamisam Vighnarajam Namami рее
Sriganapatiruvacha
Om Ganesvaro Ganakrido Gananatho Ganadhipah ред
Ekadanto Vakratundo Gajavaktro Mahodarah рее 1 рее
Lambodaro Dhumravarno Vikato Vighnanasanah ред
Sumukho Durmukho Buddho Vighnarajo Gajananah рее 2 рее
Bhimah Pramoda Amodah Suranando Madotkatah ред
Herambah Sambarah Sambhurlambakarno Mahabalah рее 3 рее
Nandano Lampato Bhimo Meghanado Gananjayah ред
Vinayako Virupakso Virah Suravarapradah рее 4 рее
Mahaganapatirbuddhipriyah Ksipraprasadanah ред
Rudrapriyo Ganadhyaksa Umaputroghanasanah рее 5 рее
Kumaragururisanaputro Musakavahanah ред
Siddhipriyah Siddhipatih Siddhah Siddhivinayakah рее 6 рее
Avighnastumburuh Simhavahano Mohinipriyah ред
Katankato Rajaputrah Sakalah Sammitomitah рее 7 рее
Kusmandasamasambhutirdurjayo Dhurjayo Jayah ред
Bhupatirbhuvanapatirbhutanam Patiravyayah рее 8 рее
Visvakarta Visvamukho Visvarupo Nidhirgunah ред
Kavih Kavinamrsabho Brahmanyo Brahmavitpriyah рее 9 рее
Jyestharajo Nidhipatirnidhipriyapatipriyah ред
Hiranmayapurantahsthah Suryamandalamadhyagah рее 10 рее
Karahatidhvastasindhusalilah Pusadantabhit ред
Umankakelikutuki Muktidah Kulapavanah рее 11 рее
Kiriti Kundali Hari Vanamali Manomayah ред
Vaimukhyahatadaityasrih Padahatijitaksitih рее 12 рее
Sadyojatah Svarnamunjamekhali Durnimittahrt ред
Duhsvapnahrtprasahano Guni Nadapratisthitah рее 13 рее
Surupah Sarvanetradhivaso Virasanasrayah ред
Pitambarah Khandaradah Khandavaisakhasamsthitah рее 14 рее
Chitrangah Syamadasano Bhalachandro Havirbhujah ред
Yogadhipastarakasthah Puruso Gajakarnakah рее 15 рее
Ganadhirajo Vijayah Sthiro Gajapatidhvaji ред
Devadevah Smarah Pranadipako Vayukilakah рее 16 рее
Vipaschidvarado Nado Nadabhinnamahachalah ред
Varaharadano Mrtyunjayo Vyaghrajinambarah рее 17 рее
Ichchasaktibhavo Devatrata Daityavimardanah ред
Sambhuvaktrodbhavah Sambhukopaha Sambhuhasyabhuh рее 18 рее
Sambhutejah Sivasokahari Gaurisukhavahah ред
Umangamalajo Gauritejobhuh Svardhunibhavah рее 19 рее
Yajnakayo Mahanado Girivarsma Subhananah ред
Sarvatma Sarvadevatma Brahmamurdha Kakupsrutih рее 20 рее
Brahmandakumbhaschidvyomabhalahsatyasiroruhah ред
Jagajjanmalayonmesanimesognyarkasomadrk рее 21 рее
Girindraikarado Dharmadharmosthah Samabrmhitah ред
Graharksadasano Vanijihvo Vasavanasikah рее 22 рее
Bhrumadhyasamsthitakaro Brahmavidyamadodakah ред
Kulachalamsah Somarkaghanto Rudrasirodharah рее 23 рее
Nadinadabhujah Sarpangulikastarakanakhah ред
Vyomanabhih Srihrdayo Meruprsthornavodarah рее 24 рее
Kuksisthayaksagandharvaraksahkinnaramanusah ред
Prthvikatih Srstilingah Sailorurdasrajanukah рее 25 рее
Patalajangho Munipatkalangusthastrayitanuh ред
Jyotirmandalalangulo Hrdayalananischalah рее 26 рее
Hrtpadmakarnikasali Viyatkelisarovarah ред
Sadbhaktadhyananigadah Pujavarinivaritah рее 27 рее
Pratapi Kasyapo Manta Ganako Vistapi Bali ред
Yasasvi Dharmiko Jeta Prathamah Pramathesvarah рее 28 рее
Chintamanirdvipapatih Kalpadrumavanalayah ред
Ratnamandapamadhyastho Ratnasimhasanasrayah рее 29 рее
Tivrasiroddhrtapado Jvalinimaulilalitah ред
Nandananditapithasrirbhogado Bhusitasanah рее 30 рее
Sakamadayinipithah Sphuradugrasanasrayah ред
Tejovatisiroratnam Satyanityavatamsitah рее 31 рее
Savighnanasinipithah Sarvasaktyambujalayah ред
Lipipadmasanadharo Vahnidhamatrayalayah рее 32 рее
Unnataprapado Gudhagulphah Samvrtaparsnikah ред
Pinajanghah Slistajanuh Sthuloruh Pronnamatkatih рее 33 рее
Nimnanabhih Sthulakuksih Pinavaksa Brhadbhujah ред
Pinaskandhah Kambukantho Lambostho Lambanasikah рее 34 рее
Bhagnavamaradastungasavyadanto Mahahanuh ред
Hrasvanetratrayah Surpakarno Nibidamastakah рее 35 рее
Stabakakarakumbhagro Ratnamaulirnirankusah ред
Sarpaharakatisutrah Sarpayajnopavitavan рее 36 рее
Sarpakotirakatakah Sarpagraiveyakangadah ред
Sarpakaksodarabandhah Sarparajottarachchadah рее 37 рее
Rakto Raktambaradharo Raktamalavibhusanah ред
Rakteksano Raktakaro Raktatalvosthapallavah рее 38 рее
Svetah Svetambaradharah Svetamalavibhusanah ред
Svetatapatraruchirah Svetachamaravijitah рее 39 рее
Sarvavayavasampurnah Sarvalaksanalaksitah ред
Sarvabharanasobhadhyah Sarvasobhasamanvitah рее 40 рее
Sarvamangalamangalyah Sarvakaranakaranam ред
Sarvadevavarah Sarngi Bijapuri Gadadharah рее 41 рее
Subhango Lokasarangah Sutantustantuvardhanah ред
Kiriti Kundali Hari Vanamali Subhangadah рее 42 рее
Iksuchapadharah Suli Chakrapanih Sarojabhrt ред
Pasi Dhrtotpalah Salimanjaribhrtsvadantabhrt рее 43 рее
Kalpavallidharo Visvabhayadaikakaro Vasi ред
Aksamaladharo Jnanamudravan Mudgarayudhah рее 44 рее
Purnapatri Kambudharo Vidhrtankusamulakah ред
Karasthamraphalaschutakalikabhrtkutharavan рее 45 рее
Puskarasthasvarnaghatipurnaratnabhivarsakah ред
Bharatisundarinatho Vinayakaratipriyah рее 46 рее
Mahalaksmipriyatamah Siddhalaksmimanoramah ред
Ramaramesapurvango Daksinomamahesvarah рее 47 рее
Mahivarahavamango Ratikandarpapaschimah ред
Amodamodajananah Sapramodapramodanah рее 48 рее
Samvardhitamahavrddhirrddhisiddhipravardhanah ред
Dantasaumukhyasumukhah Kantikandalitasrayah рее 49 рее
Madanavatyasritanghrih Krtavaimukhyadurmukhah ред
Vighnasampallavah Padmah Sarvonnatamadadravah рее 50 рее
Vighnakrnnimnacharano Dravinisaktisatkrtah ред
Tivraprasannanayano Jvalinipalitaikadrk рее 51 рее
Mohinimohano Bhogadayinikantimandanah ред
Kaminikantavaktrasriradhisthitavasundharah рее 52 рее
Vasudharamadonnado Mahasankhanidhipriyah ред
Namadvasumatimali Mahapadmanidhih Prabhuh рее 53 рее
Sarvasadgurusamsevyah Sochiskesahrdasrayah ред
Isanamurdha Devendrasikhah Pavananandanah рее 54 рее
Pratyugranayano Divyo Divyastrasataparvadhrk ред
Airavatadisarvasavarano Varanapriyah рее 55 рее
Vajradyastraparivaro Ganachandasamasrayah ред
Jayajayaparikaro Vijayavijayavahah рее 56 рее
Ajayarchitapadabjo Nityanandavanasthitah ред
Vilasinikrtollasah Saundi Saundaryamanditah рее 57 рее
Anantanantasukhadah Sumangalasumangalah ред
Jnanasrayah Kriyadhara Ichchasaktinisevitah рее 58 рее
Subhagasamsritapado Lalitalalitasrayah ред
Kaminipalanah Kamakaminikelilalitah рее 59 рее
Sarasvatyasrayo Gaurinandanah Sriniketanah ред
Guruguptapado Vachasiddho Vagisvaripatih рее 60 рее
Nalinikamuko Vamaramo Jyesthamanoramah ред
Raudrimudritapadabjo Humbijastungasaktikah рее 61 рее
Visvadijananatranah Svahasaktih Sakilakah ред
Amrtabdhikrtavaso Madaghurnitalochanah рее 62 рее
Uchchistochchistaganako Ganeso Gananayakah ред
Sarvakalikasamsiddhirnityasevyo Digambarah рее 63 рее
Anapayonantadrstiraprameyojaramarah ред
Anavilopratihatirachyutomrtamaksarah рее 64 рее
Apratarkyoksayojayyonadharonamayomalah ред
Ameyasiddhiradvaitamaghorognisamananah рее 65 рее
Anakarobdhibhumyagnibalaghnovyaktalaksanah ред
Adharapithamadhara Adharadheyavarjitah рее 66 рее
Akhuketana Asapuraka Akhumaharathah ред
Iksusagaramadhyastha Iksubhaksanalalasah рее 67 рее
Iksuchapatirekasririksuchapanisevitah ред
Indragopasamanasririndranilasamadyutih рее 68 рее
Indivaradalasyama Indumandalamanditah ред
Idhmapriya Idabhaga Idavanindirapriyah рее 69 рее
Iksvakuvighnavidhvamsi Itikartavyatepsitah ред
Isanamaulirisana Isanapriya Itiha рее 70 рее
Isanatrayakalpanta Ihamatravivarjitah ред
Upendra Udubhrnmaulirudunathakarapriyah рее 71 рее
Unnatanana Uttunga Udarastridasagranih ред
Urjasvanusmalamada Uhapohadurasadah рее 72 рее
Rgyajuhsamanayana Rddhisiddhisamarpakah ред
Rjuchittaikasulabho Rnatrayavimochanah рее 73 рее
Luptavighnah Svabhaktanam Luptasaktih Suradvisam ред
Luptasrirvimukharchanam Lutavisphotanasanah рее 74 рее
Ekarapithamadhyastha Ekapadakrtasanah ред
Ejitakhiladaityasriredhitakhilasamsrayah рее 75 рее
Aisvaryanidhiraisvaryamaihikamusmikapradah ред
Airammadasamonmesa Airavatasamananah рее 76 рее
Onkaravachya Onkara Ojasvanosadhipatih ред
Audaryanidhirauddhatyadhairya Aunnatyanihsamah рее 77 рее
Ankusah Suranaganamankusakarasamsthitah ред
Ah Samastavisargantapadesu Parikirtitah рее 78 рее
Kamandaludharah Kalpah Kapardi Kalabhananah ред
Karmasaksi Karmakarta Karmakarmaphalapradah рее 79 рее
Kadambagolakakarah Kusmandagananayakah ред
Karunyadehah Kapilah Kathakah Katisutrabhrt рее 80 рее
Kharvah Khadgapriyah Khadgah Khantantahsthah Khanirmalah ред
Khalvatasrnganilayah Khatvangi Khadurasadah рее 81 рее
Gunadhyo Gahano Gadyo Gadyapadyasudharnavah ред
Gadyaganapriyo Garjo Gitagirvanapurvajah рее 82 рее
Guhyachararato Guhyo Guhyagamanirupitah ред
Guhasayo Gudabdhistho Gurugamyo Gururguruh рее 83 рее
Ghantaghargharikamali Ghatakumbho Ghatodarah ред
Nakaravachyo Nakaro Nakarakarasundabhrt рее 84 рее
Chandaschandesvaraschandi Chandesaschandavikramah ред
Characharapita Chintamanischarvanalalasah рее 85 рее
Chandaschandodbhavaschando Durlaksyaschandavigrahah ред
Jagadyonirjagatsaksi Jagadiso Jaganmayah рее 86 рее
Japyo Japaparo Japyo Jihvasimhasanaprabhuh ред
Sravadgandollasaddhanajhankaribhramarakulah рее 87 рее
Tankaraspharasamravastankaramaninupurah ред
Thadvayipallavantasthasarvamantresu Siddhidah рее 88 рее
Dindimundo Dakiniso Damaro Dindimapriyah ред
Dhakkaninadamudito Dhaunko Dhundhivinayakah рее 89 рее
Tattvanam Prakrtistattvam Tattvampadanirupitah ред
Tarakantarasamsthanastarakastarakantakah рее 90 рее
Sthanuh Sthanupriyah Sthata Sthavaram Jangamam Jagat ред
Daksayajnapramathano Data Danam Damo Daya рее 91 рее
Dayavandivyavibhavo Dandabhrddandanayakah ред
Dantaprabhinnabhramalo Daityavaranadaranah рее 92 рее
Damstralagnadvipaghato Devarthanrgajakrtih ред
Dhanam Dhanapaterbandhurdhanado Dharanidharah рее 93 рее
Dhyanaikaprakato Dhyeyo Dhyanam Dhyanaparayanah ред
Dhvaniprakrtichitkaro Brahmandavalimekhalah рее 94 рее
Nandyo Nandipriyo Nado Nadamadhyapratisthitah ред
Niskalo Nirmalo Nityo Nityanityo Niramayah рее 95 рее
Param Vyoma Param Dhama Paramatma Param Padam рее 96 рее
Paratparah Pasupatih Pasupasavimochanah ред
Purnanandah Paranandah Puranapurusottamah рее 97 рее
Padmaprasannavadanah Pranatajnananasanah ред
Pramanapratyayatitah Pranatartinivaranah рее 98 рее
Phanihastah Phanipatih Phutkarah Phanitapriyah ред
Banarchitanghriyugalo Balakelikutuhali ред
Brahma Brahmarchitapado Brahmachari Brhaspatih рее 99 рее
Brhattamo Brahmaparo Brahmanyo Brahmavitpriyah ред
Brhannadagryachitkaro Brahmandavalimekhalah рее 100 рее
Bhruksepadattalaksmiko Bhargo Bhadro Bhayapahah ред
Bhagavan Bhaktisulabho Bhutido Bhutibhusanah рее 101 рее
Bhavyo Bhutalayo Bhogadata Bhrumadhyagocharah ред
Mantro Mantrapatirmantri Madamatto Mano Mayah рее 102 рее
Mekhalahisvaro Mandagatirmandanibheksanah ред
Mahabalo Mahaviryo Mahaprano Mahamanah рее 103 рее
Yajno Yajnapatiryajnagopta Yajnaphalapradah ред
Yasaskaro Yogagamyo Yajniko Yajakapriyah рее 104 рее
Raso Rasapriyo Rasyo Ranjako Ravanarchitah ред
Rajyaraksakaro Ratnagarbho Rajyasukhapradah рее 105 рее
Lakso Laksapatirlaksyo Layastho Laddukapriyah ред
Lasapriyo Lasyaparo Labhakrllokavisrutah рее 106 рее
Varenyo Vahnivadano Vandyo Vedantagocharah ред
Vikarta Visvataschaksurvidhata Visvatomukhah рее 107 рее
Vamadevo Visvaneta Vajrivajranivaranah ред
Vivasvadbandhano Visvadharo Visvesvaro Vibhuh рее 108 рее
Sabdabrahma Samaprapyah Sambhusaktiganesvarah ред
Sasta Sikhagranilayah Saranyah Sambaresvarah рее 109 рее
Sadrtukusumasragvi Sadadharah Sadaksarah ред
Samsaravaidyah Sarvajnah Sarvabhesajabhesajam рее 110 рее
Srstisthitilayakridah Surakunjarabhedakah ред
Sinduritamahakumbhah Sadasadbhaktidayakah рее 111 рее
Saksi Samudramathanah Svayamvedyah Svadaksinah ред
Svatantrah Satyasankalpah Samaganaratah Sukhi рее 112 рее
Hamso Hastipisachiso Havanam Havyakavyabhuk ред
Havyam Hutapriyo Hrsto Hrllekhamantramadhyagah рее 113 рее
Ksetradhipah Ksamabharta Ksamaksamaparayanah ред
Ksipraksemakarah Ksemanandah Ksonisuradrumah рее 114 рее
Dharmapradorthadah Kamadata Saubhagyavardhanah ред
Vidyaprado Vibhavado Bhuktimuktiphalapradah рее 115 рее
Abhirupyakaro Virasriprado Vijayapradah ред
Sarvavasyakaro Garbhadosaha Putrapautradah рее 116 рее
Medhadah Kirtidah Sokahari Daurbhagyanasanah ред
Prativadimukhastambho Rustachittaprasadanah рее 117 рее
Parabhicharasamano Duhkhaha Bandhamoksadah ред
Lavastrutih Kala Kastha Nimesastatparaksanah рее 118 рее
Ghati Muhurtah Praharo Diva Naktamaharnisam ред
Pakso Masartvayanabdayugam Kalpo Mahalayah рее 119 рее
Rasistara Tithiryogo Varah Karanamamsakam ред
Lagnam Hora Kalachakram Meruh Saptarsayo Dhruvah рее 120 рее
Rahurmandah Kavirjivo Budho Bhaumah Sasi Ravih ред
Kalah Srstih Sthitirvisvam Sthavaram Jangamam Jagat рее 121 рее
Bhurapognirmarudvyomahankrtih Prakrtih Puman ред
Brahma Visnuh Sivo Rudra Isah Saktih Sadasivah рее 122 рее
Tridasah Pitarah Siddha Yaksa Raksamsi Kinnarah ред
Siddhavidyadhara Bhuta Manusyah Pasavah Khagah рее 123 рее
Samudrah Saritah Saila Bhutam Bhavyam Bhavodbhavah ред
Sankhyam Patanjalam Yogam Puranani Srutih Smrtih рее 124 рее
Vedangani Sadacharo Mimamsa Nyayavistarah ред
Ayurvedo Dhanurvedo Gandharvam Kavyanatakam рее 125 рее
Vaikhanasam Bhagavatam Manusam Pancharatrakam ред
Saivam Pasupatam Kalamukhambhairavasasanam рее 126 рее
Saktam Vainayakam Sauram Jainamarhatasamhita ред
Sadasadvyaktamavyaktam Sachetanamachetanam рее 127 рее
Bandho Moksah Sukham Bhogo Yogah Satyamanurmahan ред
Svasti Humphat Svadha Svaha Srausat Vausat Vasan Namah 128 рее
Jnanam Vijnanamanando Bodhah Samvitsamosamah ред
Eka Ekaksaradhara Ekaksaraparayanah рее 129 рее
Ekagradhirekavira Ekonekasvarupadhrk ред
Dvirupo Dvibhujo Dvyakso Dvirado Dviparaksakah рее 130 рее
Dvaimaturo Dvivadano Dvandvahino Dvayatigah ред
Tridhama Trikarastreta Trivargaphaladayakah рее 131 рее
Trigunatma Trilokadistrisaktisastrilochanah ред
Chaturvidhavachovrttiparivrttipravartakah рее 132 рее
Chaturbahuschaturdantaschaturatma Chaturbhujah ред
Chaturvidhopayamayaschaturvarnasramasrayah 133 рее
Chaturthipujanapritaschaturthitithisambhavah рее
Panchaksaratma Panchatma Panchasyah Panchakrttamah рее 134 рее
Panchadharah Panchavarnah Panchaksaraparayanah ред
Panchatalah Panchakarah Panchapranavamatrkah рее 135 рее
Panchabrahmamayasphurtih Panchavaranavaritah ред
Panchabhaksapriyah Panchabanah Panchasikhatmakah рее 136 рее
Satkonapithah Satchakradhama Sadgranthibhedakah ред
Sadangadhvantavidhvamsi Sadangulamahahradah рее 137 рее
Sanmukhah Sanmukhabhrata Satsaktiparivaritah ред
Sadvairivargavidhvamsi Sadurmibhayabhanjanah рее 138 рее
Sattarkadurah Satkarma Sadgunah Sadrasasrayah ред
Saptapatalacharanah Saptadviporumandalah рее 139 рее
Saptasvarlokamukutah Saptasaptivarapradah ред
Saptangarajyasukhadah Saptarsiganavanditah рее 140 рее
Saptachchandonidhih Saptahotrah Saptasvarasrayah ред
Saptabdhikelikasarah Saptamatrnisevitah рее 141 рее
Saptachchando Modamadah Saptachchando Makhaprabhuh ред
Astamurtirdhyeyamurtirastaprakrtikaranam рее 142 рее
Astangayogaphalabhrdastapatrambujasanah ред
Astasaktisamanasrirastaisvaryapravardhanah рее 143 рее
Astapithopapithasrirastamatrsamavrtah ред
Astabhairavasevyostavasuvandyostamurtibhrt рее 144 рее
Astachakrasphuranmurtirastadravyahavihpriyah ред
Astasrirastasamasrirastaisvaryapradayakah ред
Navanagasanadhyasi Navanidhyanusasitah рее 145 рее
Navadvarapuravrtto Navadvaraniketanah ред
Navanathamahanatho Navanagavibhusitah рее 146 рее
Navanarayanastulyo Navadurganisevitah ред
Navaratnavichitrango Navasaktisiroddhrtah рее 147 рее
Dasatmako Dasabhujo Dasadikpativanditah ред
Dasadhyayo Dasaprano Dasendriyaniyamakah рее 148 рее
Dasaksaramahamantro Dasasavyapivigrahah ред
Ekadasamaharudraihstutaschaikadasaksarah рее 149 рее
Dvadasadvidasastadidordandastraniketanah ред
Trayodasabhidabhinno Visvedevadhidaivatam рее 150 рее
Chaturdasendravaradaschaturdasamanuprabhuh ред
Chaturdasadyavidyadhyaschaturdasajagatpatih рее 151 рее
Samapanchadasah Panchadasisitamsunirmalah ред
Tithipanchadasakarastithya Panchadasarchitah рее 152 рее
Sodasadharanilayah Sodasasvaramatrkah ред
Sodasantapadavasah Sodasendukalatmakah рее 153 рее
Kalasaptadasi Saptadasasaptadasaksarah ред
Astadasadvipapatirastadasapuranakrt рее 154 рее
Astadasausadhisrstirastadasavidhih Smrtah ред
Astadasalipivyastisamastijnanakovidah рее 155 рее
Astadasannasampattirastadasavijatikrt ред
Ekavimsah Pumanekavimsatyangulipallavah рее 156 рее
Chaturvimsatitattvatma Panchavimsakhyapurusah ред
Saptavimsatitaresah Saptavimsatiyogakrt рее 157 рее
Dvatrimsadbhairavadhisaschatustrimsanmahahradah ред
Sattrimsattattvasambhutirastatrimsatkalatmakah рее 158 рее
Panchasadvisnusaktisah Panchasanmatrkalayah ред
Dvipanchasadvapuhsrenitrisastyaksarasamsrayah ред
Panchasadaksarasrenipanchasadrudravigrahah рее 159 рее
Chatuhsastimahasiddhiyoginivrndavanditah ред
Namadekonapanchasanmarudvarganirargalah рее 160 рее
Chatuhsastyarthanirneta Chatuhsastikalanidhih ред
Astasastimahatirthaksetrabhairavavanditah рее 161 рее
Chaturnavatimantratma Sannavatyadhikaprabhuh ред
Satanandah Satadhrtih Satapatrayateksanah рее 162 рее
Satanikah Satamakhah Satadharavarayudhah ред
Sahasrapatranilayah Sahasraphanibhusanah рее 163 рее
Sahasrasirsa Purusah Sahasraksah Sahasrapat ред
Sahasranamasamstutyah Sahasraksabalapahah рее 164 рее
Dasasahasraphanibhrtphanirajakrtasanah ред
Astasitisahasradyamaharsistotrapathitah рее 165 рее
Laksadharah Priyadharo Laksadharamanomayah ред
Chaturlaksajapapritaschaturlaksaprakasakah рее 166 рее
Chaturasitilaksanam Jivanam Dehasamsthitah ред
Kotisuryapratikasah Kotichandramsunirmalah рее 167 рее
Sivodbhavadyastakotivainayakadhurandharah ред
Saptakotimahamantramantritavayavadyutih рее 168 рее
Trayastrimsatkotisurasrenipranatapadukah ред
Anantadevatasevyo Hyanantasubhadayakah рее 169 рее
Anantanamanantasriranantonantasaukhyadah ред
Anantasaktisahito Hyanantamunisamstutah рее 170 рее
Iti Vainayakam Namnam Sahasramidamiritam ред
Idam Brahme Muhurte Yah Pathati Pratyaham Narah рее 171 рее
Karastham Tasya Sakalamaihikamusmikam Sukham ред
Ayurarogyamaisvaryam Dhairyam Sauryam Balam Yasah рее 172 рее
Medha Prajna Dhrtih Kantih Saubhagyamabhirupata ред
Satyam Daya Ksama Santirdaksinyam Dharmasilata рее 173 рее
Jagatsamvananam Visvasamvado Vedapatavam ред
Sabhapandityamaudaryam Gambhiryam Brahmavarchasam рее 174 рее
Ojastejah Kulam Silam Pratapo Viryamaryata ред
Jnanam Vijnanamastikyam Sthairyam Visvasata Tatha рее 175 рее
Dhanadhanyadivrddhischa Sakrdasya Japadbhavet ред
Vasyam Chaturvidham Visvam Japadasya Prajayate рее 176 рее
Rajno Rajakalatrasya Rajaputrasya Mantrinah ред
Japyate Yasya Vasyarthe Sa Dasastasya Jayate рее 177 рее
Dharmarthakamamoksanamanayasena Sadhanam ред
Sakinidakiniraksoyaksagrahabhayapaham рее 178 рее
Samrajyasukhadam Sarvasapatnamadamardanam ред
Samastakalahadhvamsi Dagdhabijaprarohanam рее 179 рее
Duhsvapnasamanam Kruddhasvamichittaprasadanam ред
Sadvargastamahasiddhitrikalajnanakaranam рее 180 рее
Parakrtyaprasamanam Parachakrapramardanam ред
Sangramamarge Savesamidamekam Jayavaham рее 181 рее
Sarvavandhyatvadosaghnam Garbharaksaikakaranam ред
Pathyate Pratyaham Yatra Stotram Ganapateridam рее 182 рее
Dese Tatra Na Durbhiksamitayo Duritani Cha ред
Na Tadgeham Jahati Sriryatrayam Japyate Stavah рее 183 рее
Ksayakusthaprameharsabhagandaravisuchikah ред
Gulmam Plihanamasamanamatisaram Mahodaram рее 184 рее
Kasam Svasamudavartam Sulam Sophamayodaram ред
Sirorogam Vamim Hikkam Gandamalamarochakam рее 185 рее
Vatapittakaphadvandvatridosajanitajvaram ред
Agantuvisamam Sitamusnam Chaikahikadikam рее 186 рее
Ityadyuktamanuktam Va Rogadosadisambhavam ред
Sarvam Prasamayatyasu Stotrasyasya Sakrjjapah рее 187 рее
Prapyatesya Japatsiddhih Strisudraih Patitairapi ред
Sahasranamamantroyam Japitavyah Subhaptaye рее 188 рее
Mahaganapateh Stotram Sakamah Prajapannidam ред
Ichchaya Sakalan Bhoganupabhujyeha Parthivan рее 189 рее
Manorathaphalairdivyairvyomayanairmanoramaih ред
Chandrendrabhaskaropendrabrahmasarvadisadmasu рее 190 рее
Kamarupah Kamagatih Kamadah Kamadesvarah ред
Bhuktva Yathepsitanbhoganabhistaih Saha Bandhubhih рее 191 рее
Ganesanucharo Bhutva Gano Ganapatipriyah ред
Nandisvaradisanandairnanditah Sakalairganaih рее 192 рее
Sivabhyam Krpaya Putranirvisesam Cha Lalitah ред
Sivabhaktah Purnakamo Ganesvaravaratpunah рее 193 рее
Jatismaro Dharmaparah Sarvabhaumobhijayate ред
Niskamastu Japannityam Bhaktya Vighnesatatparah рее 194 рее
Yogasiddhim Param Prapya Jnanavairagyasamyutah ред
Nirantare Nirabadhe Paramanandasanjnite рее 195 рее
Visvottirne Pare Purne Punaravrttivarjite ред
Lino Vainayake Dhamni Ramate Nityanirvrte рее 196 рее
Yo Namabhirhutairdattaih Pujayedarchayeennarah ред
Rajano Vasyatam Yanti Ripavo Yanti Dasatam рее 197 рее
Tasya Sidhyanti Mantranam Durlabhaschestasiddhayah ред
Mulamantradapi Stotramidam Priyatamam Mama рее 198 рее
Nabhasye Masi Suklayam Chaturthyam Mama Janmani ред
Durvabhirnamabhih Pujam Tarpanam Vidhivachcharet рее 199 рее
Astadravyairvisesena Kuryadbhaktisusamyutah ред
Tasyepsitam Dhanam Dhanyamaisvaryam Vijayo Yasah рее 200 рее
Bhavisyati Na Sandehah Putrapautradikam Sukham ред
Idam Prajapitam Stotram Pathitam Sravitam Srutam рее 201 рее
Vyakrtam Charchitam Dhyatam Vimrstamabhivanditam ред
Ihamutra Cha Visvesam Visvaisvaryapradayakam рее 202 рее
Svachchandacharinapyesa Yena Sandharyate Stavah ред
Sa Raksyate Sivodbhutairganairadhyastakotibhih рее 203 рее
Likhitam Pustakastotram Mantrabhutam Prapujayet ред
Tatra Sarvottama Laksmih Sannidhatte Nirantaram рее 204 рее
Danairasesairakhilairvrataischa Tirthairasesairakhilairmakhaischa ред
Na Tatphalam Vindati Yadganesasahasranamasmaranena Sadyah рее 205 рее
Etannamnam Sahasram Pathati Dinamanau Pratyahamprojjihane
Sayam Madhyandine Va Trisavanamathava Santatam Va Jano Yah ред
Sa Syadaisvaryadhuryah Prabhavati Vachasam Kirtimuchchaistanoti
Daridryam Hanti Visvam Vasayati Suchiram Vardhate Putrapautraih рее 206 рее
Akinchanopyekachitto Niyato Niyatasanah ред
Prajapamschaturo Masan Ganesarchanatatparah рее 207 рее
Daridratam Samunmulya Saptajanmanugamapi ред
Labhate Mahatim Laksmimityajna Paramesvari рее 208 рее
Ayusyam Vitarogam Kulamativimalam Sampadaschartinasah
Kirtirnityavadata Bhavati Khalu Nava Kantiravyajabhavya ред
Putrah Santah Kalatram Gunavadabhimatam Yadyadanyachcha Tatta -
Nnityam Yah Stotrametat Pathati Ganapatestasya Haste Samastam рее 209 рее
Gananjayo Ganapatirherambo Dharanidharah ред
Mahaganapatirbuddhipriyah Ksipraprasadanah рее 210 рее
Amoghasiddhiramrtamantraschintamanirnidhih ред
Sumangalo Bijamasapurako Varadah Kalah рее 211 рее
Kasyapo Nandano Vachasiddho Dhundhirvinayakah ред
Modakairebhiratraikavimsatya Namabhih Puman рее 212 рее
Upayanam Dadedbhaktya Matprasadam Chikirsati ред
Vatsaram Vighnarajosya Tathyamistarthasiddhaye рее 213 рее
Yah Stauti Madgatamana Mamaradhanatatparah ред
Stuto Namna Sahasrena Tenaham Natra Samsayah рее 214 рее
Namo Namah Suravarapujitanghraye
Namo Namo Nirupamamangalatmane ред
Namo Namo Vipuladayaikasiddhaye
Namo Namah Karikalabhananaya Te рее 215 рее
Kinkiniganarachitacharanah
Prakatitagurumitacharukaranah ред
Madajalalaharikalitakapolah
Samayatu Duritam Ganapatinamna рее 216 рее
рее Iti Sriganesapurane Upasanakhande Isvaraganesasamvade
Ganesasahasranamastotram Nama Satchatvarimsodhyayah рее


ЁЯЩП Sri Maha Ganapati Sahasranama Stotram English Muniruvacha Lyrics in English PDF, MP3 Download Muniruvacha Sri Maha Ganapati Sahasranama Stotram Lyrics in English | www.chalisa.online.You will also find Lord Ganesh Mantra Chanting MP3 free download, Lord Ganesh Mantra Chanting MP3 Ringtone download,Lord Ganesh photos and, Lord Ganesh Wallpapers, Lord Ganesh Whatsapp status. ЁЯЩП


Search


    ЁЯЩП Your Most recent visits on Chalisa.online

    Like the page... Share on Facebook

    ЁЯЩП More Lyrics for Hindu God Lord Ganesh







    You may like this as well...




    Sri Maha Ganapati Sahasranama Stotram English Muniruvacha Lyrics in English Image

    muniruvacha-sri-maha-ganapati-sahasranama-stotram-english-english-lyrics-download




    ЁЯМ╗ Sri Maha Ganapati Sahasranama Stotram English Muniruvacha Lyrics in English PDF Download

    View the pdf for the Sri Maha Ganapati Sahasranama Stotram English Muniruvacha | Muniruvacha | Sri Maha Ganapati Sahasranama Stotram using the link given below.


    ЁЯСЙ Click to View the PDF file for Muniruvacha Lyrics in English Here...


    Few More Pages Related to Lord Ganesh





    ЁЯЩП Benefits of Chanting Sri Maha Ganapati Sahasranama Stotram English Muniruvacha


    As per Hindu mythology, there are many Benefits (fayade) ofSri Maha Ganapati Sahasranama Stotram English Muniruvacha chantings regularly.
    You will get many blessing of Aliasenamehere and get ample peace of mind.

    It will be better to understand the Sri Maha Ganapati Sahasranama Stotram English Muniruvachameaning in English or In your native language to maximizeits Benefits.
    You can chant Sri Maha Ganapati Sahasranama Stotram English Muniruvacha inDevanagari / Hindi / English / Bengali / Marathi / Telugu / Tamil / Gujarati / Kannada / Odia / Malayalamor Sanskrit language i.e. the language you like or you speak.

    ЁЯЩП Sri Maha Ganapati Sahasranama Stotram English Muniruvacha Paths or Jaaps (recites)


    For regular worship single recital i.e. Ek paths of Sri Maha Ganapati Sahasranama Stotram English Muniruvacha is also sufficient.
    You can recite Mantra or Stotra of Lord Ganesh for108 times in a single go i.e. 108 bar paths of thesame, but it has to be with complete devotion and without haste.

    ЁЯЩП How to do Paths (recites) of Sri Maha Ganapati Sahasranama Stotram English Muniruvacha or How to chant Sri Maha Ganapati Sahasranama Stotram English Muniruvacha?


    As per Hindu mythology, The good time to chant Sri Maha Ganapati Sahasranama Stotram English Muniruvacha is early in the morning on brahma muhurta and after taking bath.

    I.e. While performing puja of Lord Ganesh,you can enlighten diyas (Better to enlight mustard oil Diya as there are many benefits of(Sarso tel) mustard oil) and enlighten essence stick (agarbatti) or the Gomay dhoop.You can also enligth camphor as there are many benefits of camphor as well.if possible use bhimseni kapoor (bhimseni camphor) as it has more benefits that ordinary camphor.You can use fulmala and flowers to perform puja. You can check here how to perform daily Puja of Hindu god and goddess.

    You can also chant Sri Maha Ganapati Sahasranama Stotram English Muniruvacha in the evening which will help to Finish Your Day with a Peaceful Mind.

    Chanting Sri Maha Ganapati Sahasranama Stotram English Muniruvacha with complete devotion and without haste will help you to make you calm and increase concentration.






    Lord-ganesh-God-images

    ЁЯЩП Hindu God Lord Ganesh ЁЯЩП


    || Suklaambara Dharam Vishnum, Sashi Varnam Chatur BhujamPrasanna Vadhanam Dhyaayet, Sarva Vighna Upashaanthaye || ЁЯЩП

    Ganpati (Shri Ganesh) is the god of knowledge in Hinduism, also known as God of destroying obstacles.
    Ganesha worship is practiced in Hinduism (in India) as well as in many other countries.

    Especially in Maharashtra, Ganpati is widely worshiped And other religious rituals (Ganesh Yag) is also performed.

    The Ganesh Gayatri mantra is as follows:
    || Ekdantay vidhme vakratundaya dhimahi tanno danti prachodayat ||

    There are eight important places of Ganapati ji in Maharashtra which are known as Ashtavinayak.

    1 Morgaon
    2 Theur
    3 Siddhatek
    4 Rangangaon
    5 Ozar
    6 Lenyandri
    7 Mahad
    8 Pali

    Names of Ganesha

    In the Puranas, Ganapati is said to be the son of Shankar Parvati - Shivahar, Parvati-putra.
    Ganapati is mentioned in many places in Puran literature.

    Vakratund, Ekadant, Gajanan, Vikat and Lambodar are just a few of the names.


    You can read more about Hindu God Lord Ganesh here on Wikipedia


    Lord-ganesh-God-mp3-mantra-download

    ЁЯМ╗ Listen to Digital Audio of - Hindu God Lord Ganesh Mantras Online only on www.chalisa.online





    You can also listen to the other mp3 files such as Stotra, Mantra, Chalisa, Aarti for Hindu God Lord Ganesh only on www.chalisa.online

    Download the WhatsApp status for Hindu God Lord Ganesh


    Lord-ganesh-God-mp3-mantra-download

    ЁЯЩП View Desktop Wallpapers, Mobile Wallpapers, WhatsApp Status etc. for Hindu God Lord Ganesh



    Download Mobile and Desktop Wallpapers for Hindu God Lord Ganesh

    ЁЯМ╕ You can also download the Wall-papers for Desktop and Mobiles and also Whats-App status for many files such as Stotra, Mantra, Chalisa, Aarti for Hindu God Lord Ganesh only on www.chalisa.online





    ЁЯЩП Watch the video for - Hindu God Lord Ganesh Mantra Online on www.chalisa.online





    ЁЯЩП You can view the PDF, Images, Apps, Desktop Wall-papers, Mobile Wall-papers, WhatsApp Status etc. for Hindu God Lord Ganesh here on the www.chalisa.online.

    ЁЯЩП ЁЯЩП ЁЯЩП Thanks for visiting the page about the information of - Sri Maha Ganapati Sahasranama Stotram English Muniruvacha for Hindu God Lord Ganesh on our website - www.chalisa.online


    Contact Us to post your ads


    Contact Us to post your ads

    Posting your ads is free






    ^