Kalabhyam Chudalankrta Sasi Shivananda Lahari Lyrics in English, PDF, MP3, Download 🌷

Facebook_share_www.chalisa.onlineTwitter_share_www.chalisa.onlineInstagram_www.chalisa.onlinePosted on June 21, 2021 at 10:04 PM

Shivananda Lahari English-Kalabhyam Chudalankrta Sasi-english-Lyrics-Pdf

🏵 Mahadev Stotra Lyrics In English


|| Shivananda Lahari ||
Kalabhyam Chudalankrta-sasi Kalabhyam Nija Tapah-
Phalabhyam Bhaktesu Prakatita-phalabhyam Bhavatu Me ।
Sivabhyam-astoka-tribhuvana Sivabhyam Hrdi Punar-
Bhavabhyam Ananda Sphura-danubhavabhyam Natiriyam ॥ 1 ॥
Galanti Sambho Tvach-charita-saritah Kilbisa-rajo
Dalanti Dhikulya-saranisu Patanti Vijayatam
Disanti Samsara-bhramana-paritapa-upasamanam
Vasanti Mach-cheto-hrdabhuvi Sivananda-lahari 2
Trayi-vedyam Hrdyam Tri-pura-haram Adyam Tri-nayanam
Jata-bharodaram Chalad-uraga-haram Mrga Dharam
Maha-devam Devam Mayi Sadaya-bhavam Pasu-patim
Chid-alambam Sambam Sivam-ati-vidambam Hrdi Bhaje 3
Sahasram Vartante Jagati Vibudhah Ksudra-phalada
Na Manye Svapne Va Tad-anusaranam Tat-krta-phalam
Hari-brahmadinam-api Nikata-bhajam-asulabham
Chiram Yache Sambho Siva Tava Padambhoja-bhajanam 4
Smrtau Sastre Vaidye Sakuna-kavita-gana-phanitau
Purane Mantre Va Stuti-natana-hasyesu-achaturah
Katham Rajnam Pritir-bhavati Mayi Ko(a)ham Pasu-pate
Pasum Mam Sarvajna Prathita-krpaya Palaya Vibho 5
Ghato Va Mrt-pindo-api-anur-api Cha Dhumo-agnir-achalah
Pato Va Tantur-va Pariharati Kim Ghora-samanam
Vrtha Kantha-ksobham Vahasi Tarasa Tarka-vachasa
Padambhojam Sambhor-bhaja Parama-saukhyam Vraja Sudhih 6
Manas-te Padabje Nivasatu Vachah Stotra-phanitau
Karau Cha-abhyarchayam Srutir-api Kathakarnana-vidhau
Tava Dhyane Buddhir-nayana-yugalam Murti-vibhave
Para-granthan Kair-va Parama-siva Jane Param-atah 7
Yatha Buddhih-suktau Rajatam Iti Kachasmani Manir-
Jale Paiste Ksiram Bhavati Mrga-trsnasu Salilam
Tatha Deva-bhrantya Bhajati Bhavad-anyam Jada Jano
Maha-devesam Tvam Manasi Cha Na Matva Pasu-pate 8
Gabhire Kasare Visati Vijane Ghora-vipine
Visale Saile Cha Bhramati Kusumartham Jada-matih
Samarpyaikam Chetah-sarasijam Uma Natha Bhavate
Sukhena-avasthatum Jana Iha Na Janati Kim-aho 9
Naratvam Devatvam Naga-vana-mrgatvam Masakata
Pasutvam Kitatvam Bhavatu Vihagatvadi-jananam
Sada Tvat-padabja-smarana-paramananda-lahari
Viharasaktam Ched-hrdayam-iha Kim Tena Vapusa 10
Vaturva Gehi Va Yatir-api Jati Va Taditaro
Naro Va Yah Kaschid-bhavatu Bhava Kim Tena Bhavati
Yadiyam Hrt-padmam Yadi Bhavad-adhinam Pasu-pate
Tadiyas-tvam Sambho Bhavasi Bhava Bharam Cha Vahasi 11
Guhayam Gehe Va Bahir-api Vane Va(a)dri-sikhare
Jale Va Vahnau Va Vasatu Vasateh Kim Vada Phalam
Sada Yasyaivantahkaranam-api Sambo Tava Pade
Sthitam Ched-yogo(a)sau Sa Cha Parama-yogi Sa Cha Sukhi 12
Asare Samsare Nija-bhajana-dure Jadadhiya
Bharamantam Mam-andham Parama-krpaya Patum Uchitam
Mad-anyah Ko Dinas-tava Krpana-raksati-nipunas-
Tvad-anyah Ko Va Me Tri-jagati Saranyah Pasu-pate 13
Prabhus-tvam Dinanam Khalu Parama-bandhuh Pasu-pate
Pramukhyo(a)ham Tesam-api Kim-uta Bandhutvam-anayoh
Tvayaiva Ksantavyah Siva Mad-aparadhas-cha Sakalah
Prayatnat-kartavyam Mad-avanam-iyam Bandhu-saranih 14
Upeksa No Chet Kim Na Harasi Bhavad-dhyana-vimukham
Durasa-bhuyistham Vidhi-lipim-asakto Yadi Bhavan
Siras-tad-vadidhatram Na Nakhalu Suvrttam Pasu-pate
Katham Va Nir-yatnam Kara-nakha-mukhenaiva Lulitam 15
Virinchir-dirghayur-bhavatu Bhavata Tat-para-siras-
Chatuskam Samraksyam Sa Khalu Bhuvi Dainyam Likhitavan
Vicharah Ko Va Mam Visada-krpaya Pati Siva Te
Kataksa-vyaparah Svayam-api Cha Dinavana-parah 16
Phalad-va Punyanam Mayi Karunaya Va Tvayi Vibho
Prasanne(a)pi Svamin Bhavad-amala-padabja-yugalam
Katham Pasyeyam Mam Sthagayati Namah-sambhrama-jusam
Nilimpanam Srenir-nija-kanaka-manikya-makutaih 17
Tvam-eko Lokanam Parama-phalado Divya-padavim
Vahantas-tvanmulam Punar-api Bhajante Hari-mukhah
Kiyad-va Daksinyam Tava Siva Madasa Cha Kiyati
Kada Va Mad-raksam Vahasi Karuna-purita-drsa 18
Durasa-bhuyisthe Duradhipa-grha-dvara-ghatake
Durante Samsare Durita-nilaye Duhkha Janake
Madayasam Kim Na Vyapanayasi Kasyopakrtaye
Vadeyam Pritis-chet Tava Siva Krtarthah Khalu Vayam 19
Sada Mohatavyam Charati Yuvatinam Kucha-girau
Nataty-asa-sakhas-vatati Jhatiti Svairam-abhitah
Kapalin Bhikso Me Hrdaya-kapim-atyanta-chapalam
Drdham Bhaktya Baddhva Siva Bhavad-adhinam Kuru Vibho 20
Dhrti-stambhadharam Drdha-guna Nibaddham Sagamanam
Vichitram Padmadhyam Prati-divasa-sanmarga-ghatitam
Smarare Machchetah-sphuta-pata-kutim Prapya Visadam
Jaya Svamin Saktya Saha Siva Ganaih-sevita Vibho 21
Pralobhadyair-arthaharana-para-tantro Dhani-grhe
Pravesodyuktah-san Bhramati Bahudha Taskara-pate
Imam Chetas-choram Katham-iha Sahe Sankara Vibho
Tavadhinam Krtva Mayi Niraparadhe Kuru Krpam 22
Karomi Tvat-pujam Sapadi Sukhado Me Bhava Vibho
Vidhitvam Visnutvam Disasi Khalu Tasyah Phalam-iti
Punascha Tvam Drastum Divi Bhuvi Vahan Paksi-mrgatam-
Adrstva Tat-khedam Katham-iha Sahe Sankara Vibho 23
Kada Va Kailase Kanaka-mani-saudhe Saha-ganair-
Vasan Sambhor-agre Sphuta-ghatita-murdhanjali-putah
Vibho Samba Svamin Parama-siva Pahiti Nigadan
Vidhatrrnam Kalpan Ksanam-iva Vinesyami Sukhatah 24
Stavair-brahmadinam Jaya-jaya-vachobhir-niyamanam
Gananam Kelibhir-madakala-mahoksasya Kakudi
Sthitam Nila-grivam Tri-nayanam-umaslista-vapusam
Kada Tvam Pasyeyam Kara-dhrta-mrgam Khanda-parasum 25
Kada Va Tvam Drstva Girisa Tava Bhavyanghri-yugalam
Grhitva Hastabhyam Sirasi Nayane Vaksasi Vahan
Samaslisyaghraya Sphuta-jalaja-gandhan Parimalan-
Alabhyam Brahmadyair-mudam-anubhavisyami Hrdaye 26
Karasthe Hemadrau Girisa Nikatasthe Dhana-patau
Grhasthe Svarbhuja(a)mara-surabhi-chintamani-gane
Sirasthe Sitamsau Charana-yugalasthe(a)khila Subhe
Kam-artham Dasye(a)ham Bhavatu Bhavad-artham Mama Manah 27
Sarupyam Tava Pujane Siva Maha-deveti Sankirtane
Samipyam Siva Bhakti-dhurya-janata-sangatya-sambhasane
Salokyam Cha Characharatmaka-tanu-dhyane Bhavani-pate
Sayujyam Mama Siddhim-atra Bhavati Svamin Krtarthosmyaham 28
Tvat-padambujam-archayami Paramam Tvam Chintayami-anvaham
Tvam-isam Saranam Vrajami Vachasa Tvam-eva Yache Vibho
Viksam Me Disa Chaksusim Sa-karunam Divyais-chiram Prarthitam
Sambho Loka-guro Madiya-manasah Saukhyopadesam Kuru 29
Vastrod-dhuta Vidhau Sahasra-karata Pusparchane Visnuta
Gandhe Gandha-vahatmata(a)nna-pachane Bahir-mukhadhyaksata
Patre Kanchana-garbhatasti Mayi Ched Balendu Chuda-mane
Susrusam Karavani Te Pasu-pate Svamin Tri-loki-guro 30
Nalam Va Paramopakarakam-idam Tvekam Pasunam Pate
Pasyan Kuksi-gatan Charachara-ganan Bahyasthitan Raksitum
Sarvamartya-palayanausadham-ati-jvala-karam Bhi-karam
Niksiptam Garalam Gale Na Galitam Nodgirnam-eva-tvaya 31
Jvalograh Sakalamarati-bhayadah Ksvelah Katham Va Tvaya
Drstah Kim Cha Kare Dhrtah Kara-tale Kim Pakva-jambu-phalam
Jihvayam Nihitascha Siddha-ghutika Va Kantha-dese Bhrtah
Kim Te Nila-manir-vibhusanam-ayam Sambho Mahatman Vada 32
Nalam Va Sakrd-eva Deva Bhavatah Seva Natir-va Nutih
Puja Va Smaranam Katha-sravanam-api-alokanam Madrsam
Svaminn-asthira-devatanusaranayasena Kim Labhyate
Ka Va Muktir-itah Kuto Bhavati Chet Kim Prarthaniyam Tada 33
Kim Brumas-tava Sahasam Pasu-pate Kasyasti Sambho Bhavad-
Dhairyam Chedrsam-atmanah-sthitir-iyam Chanyaih Katham Labhyate
Bhrasyad-deva-ganam Trasan-muni-ganam Nasyat-prapancham Layam
Pasyan-nirbhaya Eka Eva Viharati-ananda-sandro Bhavan 34
Yoga-ksema-dhuram-dharasya Sakalah-sreyah Pradodyogino
Drstadrsta-matopadesa-krtino Bahyantara-vyapinah
Sarvajnasya Daya-karasya Bhavatah Kim Veditavyam Maya
Sambho Tvam Paramantaranga Iti Me Chitte Smarami-anvaham 35
Bhakto Bhakti-gunavrte Mud-amrta-purne Prasanne Manah
Kumbhe Samba Tavanghri-pallava Yugam Samsthapya Samvit-phalam
Sattvam Mantram-udirayan-nija Sariragara Suddhim Vahan
Punyaham Prakati Karomi Ruchiram Kalyanam-apadayan 36
Amnayambudhim-adarena Sumanah-sanghah-samudyan-mano
Manthanam Drdha Bhakti-rajju-sahitam Krtva Mathitva Tatah
Somam Kalpa-tarum Su-parva-surabhim Chinta-manim Dhimatam
Nityananda-sudham Nirantara-rama-saubhagyam-atanvate 37
Prak-punyachala-marga-darsita-sudha-murtih Prasannah-sivah
Somah-sad-guna-sevito Mrga-dharah Purnas-tamo-mochakah
Chetah Puskara-laksito Bhavati Ched-ananda-patho-nidhih
Pragalbhyena Vijrmbhate Sumanasam Vrttis-tada Jayate 38
Dharmo Me Chatur-anghrikah Sucharitah Papam Vinasam Gatam
Kama-krodha-madadayo Vigalitah Kalah Sukhaviskrtah
Jnanananda-mahausadhih Suphalita Kaivalya Nathe Sada
Manye Manasa-pundarika-nagare Rajavatamse Sthite 39
Dhi-yantrena Vacho-ghatena Kavita-kulyopakulyakramair-
Anitaischa Sadasivasya Charitambho-rasi-divyamrtaih
Hrt-kedara-yutas-cha Bhakti-kalamah Saphalyam-atanvate
Durbhiksan-mama Sevakasya Bhagavan Visvesa Bhitih Kutah 40
Papotpata-vimochanaya Ruchiraisvaryaya Mrtyum-jaya
Stotra-dhyana-nati-pradiksina-saparyalokanakarnane
Jihva-chitta-sironghri-hasta-nayana-srotrair-aham Prarthito
Mam-ajnapaya Tan-nirupaya Muhur-mameva Ma Me(a)vachah 41
Gambhiryam Parikha-padam Ghana-dhrtih Prakara-udyad-guna
Stomas-chapta-balam Ghanendriya-chayo Dvarani Dehe Sthitah
Vidya-vastu-samrddhir-iti-akhila-samagri-samete Sada
Durgati-priya-deva Mamaka-mano-durge Nivasam Kuru 42
Ma Gachcha Tvam-itas-tato Girisa Bho Mayyeva Vasam Kuru
Svaminn-adi Kirata Mamaka-manah Kantara-simantare
Vartante Bahuso Mrga Mada-juso Matsarya-mohadayas-
Tan Hatva Mrgaya-vinoda Ruchita-labham Cha Samprapsyasi 43
Kara-lagna Mrgah Karindra-bhango
Ghana Sardula-vikhandano(a)sta-jantuh
Giriso Visad-akrtis-cha Chetah
Kuhare Pancha Mukhosti Me Kuto Bhih 44
Chandah-sakhi-sikhanvitair-dvija-varaih Samsevite Sasvate
Saukhyapadini Kheda-bhedini Sudha-saraih Phalair-dipite
Chetah Paksi-sikha-mane Tyaja Vrtha-sancharam-anyair-alam
Nityam Sankara-pada-padma-yugali-nide Viharam Kuru 45
Akirne Nakha-raji-kanti-vibhavair-udyat-sudha-vaibhavair-
Adhautepi Cha Padma-raga-lalite Hamsa-vrajair-asrite
Nityam Bhakti-vadhu Ganais-cha Rahasi Svechcha-viharam Kuru
Sthitva Manasa-raja-hamsa Girija Nathanghri-saudhantare 46
Sambhu-dhyana-vasanta-sangini Hrdarame(a)gha-jirnachchadah
Srasta Bhakti Latachchata Vilasitah Punya-pravala-sritah
Dipyante Guna-koraka Japa-vachah Puspani Sad-vasana
Jnanananda-sudha-maranda-lahari Samvit-phalabhyunnatih 47
Nityananda-rasalayam Sura-muni-svantambujatasrayam
Svachcham Sad-dvija-sevitam Kalusa-hrt-sad-vasanaviskrtam
Sambhu-dhyana-sarovaram Vraja Mano-hamsavatamsa Sthiram
Kim Ksudrasraya-palvala-bhramana-sanjata-sramam Prapsyasi 48
Anandamrta-purita Hara-padambhojalavalodyata
Sthairyopaghnam-upetya Bhakti Latika Sakhopasakhanvita
Uchchair-manasa-kayamana-patalim-akramya Nis-kalmasa
Nityabhista-phala-prada Bhavatu Me Sat-karma-samvardhita 49
Sandhyarambha-vijrmbhitam Sruti-sira-sthanantar-adhisthitam
Sa-prema Bhramarabhiramam-asakrt Sad-vasana-sobhitam
Bhogindrabharanam Samasta-sumanah-pujyam Gunaviskrtam
Seve Sri-giri-mallikarjuna-maha-lingam Sivalingitam 50
Bhrngichcha-natanotkatah Kari-mada-grahi Sphuran-madhava-
Ahlado Nada-yuto Mahasita-vapuh Panchesuna Chadrtah
Sat-paksah Sumano-vanesu Sa Punah Saksan-madiye Mano
Rajive Bhramaradhipo Viharatam Sri Saila-vasi Vibhuh 51
Karunyamrta-varsinam Ghana-vipad-grismachchida-karmatham
Vidya-sasya-phalodayaya Sumanah-samsevyam-ichchakrtim
Nrtyad-bhakta-mayuram-adri-nilayam Chanchaj-jata-mandalam
Sambho Vanchati Nila-kandhara-sada Tvam Me Manas-chatakah 52
Akasena Sikhi Samasta Phaninam Netra Kalapi Nata-
(a)nugrahi-pranavopadesa-ninadaih Kekiti Yo Giyate
Syamam Saila-samudbhavam Ghana-ruchim Drstva Natantam Muda
Vedantopavane Vihara-rasikam Tam Nila-kantham Bhaje 53
Sandhya Gharma-dinatyayo Hari-karaghata-prabhutanaka-
Dhvano Varida Garjitam Divisadam Drstichchata Chanchala
Bhaktanam Paritosa Baspa Vitatir-vrstir-mayuri Siva
Yasminn-ujjvala-tandavam Vijayate Tam Nila-kantham Bhaje 54
Adyayamita-tejase-sruti-padair-vedyaya Sadhyaya Te
Vidyananda-mayatmane Tri-jagatah-samraksanodyogine
Dhyeyayakhila-yogibhih-sura-ganair-geyaya Mayavine
Samyak Tandava-sambhramaya Jatine Seyam Natih-sambhave 55
Nityaya Tri-gunatmane Pura-jite Katyayani-sreyase
Satyayadi Kutumbine Muni-manah Pratyaksa-chin-murtaye
Maya-srsta-jagat-trayaya Sakala-amnayanta-sancharine
Sayam Tandava-sambhramaya Jatine Seyam Natih-sambhave 56
Nityam Svodara-posanaya Sakalan-uddisya Vittasaya
Vyartham Paryatanam Karomi Bhavatah-sevam Na Jane Vibho
Maj-janmantara-punya-paka-balatas-tvam Sarva Sarvantaras-
Tisthasyeva Hi Tena Va Pasu-pate Te Raksaniyo(a)smyaham 57
Eko Varija-bandhavah Ksiti-nabho Vyaptam Tamo-mandalam
Bhitva Lochana-gocharopi Bhavati Tvam Koti-surya-prabhah
Vedyah Kim Na Bhavasyaho Ghana-taram Kidrngbhaven-mattamas-
Tat-sarvam Vyapaniya Me Pasu-pate Saksat Prasanno Bhava 58
Hamsah Padma-vanam Samichchati Yatha Nilambudam Chatakah
Kokah Koka-nada-priyam Prati-dinam Chandram Chakoras-tatha
Cheto Vanchati Mamakam Pasu-pate Chin-marga Mrgyam Vibho
Gauri Natha Bhavat-padabja-yugalam Kaivalya-saukhya-pradam 59
Rodhas-toyahrtah Sramena-pathikas-chayam Taror-vrstitah
Bhitah Svastha Grham Grhastham-atithir-dinah Prabham Dharmikam
Dipam Santamasakulas-cha Sikhinam Sitavrtas-tvam Tatha
Chetah-sarva-bhayapaham-vraja Sukham Sambhoh Padambhoruham 60
Ankolam Nija Bija Santatir-ayaskantopalam Suchika
Sadhvi Naija Vibhum Lata Ksiti-ruham Sindhuh-sarid-vallabham
Prapnotiha Yatha Tatha Pasu-pateh Padaravinda-dvayam
Chetovrttir-upetya Tisthati Sada Sa Bhaktir-iti-uchyate 61
Anandasrubhir-atanoti Pulakam Nairmalyatas-chadanam
Vacha Sankha Mukhe Sthitais-cha Jathara-purtim Charitramrtaih
Rudraksair-bhasitena Deva Vapuso Raksam Bhavad-bhavana-
Paryanke Vinivesya Bhakti Janani Bhaktarbhakam Raksati 62
Marga-vartita Paduka Pasu-pater-angasya Kurchayate
Gandusambu-nisechanam Pura-ripor-divyabhisekayate
Kinchid-bhaksita-mamsa-sesa-kabalam Navyopaharayate
Bhaktih Kim Na Karoti-aho Vana-charo Bhaktavatamsayate 63
Vaksastadanam-antakasya Kathinapasmara Sammardanam
Bhu-bhrt-paryatanam Namat-sura-sirah-kotira Sangharsanam
Karmedam Mrdulasya Tavaka-pada-dvandvasya Gauri-pate
Machcheto-mani-paduka-viharanam Sambho Sadangi-kuru 64
Vaksas-tadana Sankaya Vichalito Vaivasvato Nirjarah
Kotirojjvala-ratna-dipa-kalika-nirajanam Kurvate
Drstva Mukti-vadhus-tanoti Nibhrtaslesam Bhavani-pate
Yach-chetas-tava Pada-padma-bhajanam Tasyeha Kim Dur-labham 65
Kridartham Srjasi Prapancham-akhilam Krida-mrgas-te Janah
Yat-karmacharitam Maya Cha Bhavatah Prityai Bhavatyeva Tat
Sambho Svasya Kutuhalasya Karanam Machchestitam Nischitam
Tasman-mamaka Raksanam Pasu-pate Kartavyam-eva Tvaya 66
Bahu-vidha-paritosa-baspa-pura-
Sphuta-pulakankita-charu-bhoga-bhumim
Chira-pada-phala-kanksi-sevyamanam
Parama Sadasiva-bhavanam Prapadye 67
Amita-mudamrtam Muhur-duhantim
Vimala-bhavat-pada-gostham-avasantim
Sadaya Pasu-pate Supunya-pakam
Mama Paripalaya Bhakti Dhenum-ekam 68
Jadata Pasuta Kalankita
Kutila-charatvam Cha Nasti Mayi Deva
Asti Yadi Raja-maule
Bhavad-abharanasya Nasmi Kim Patram 69
Arahasi Rahasi Svatantra-buddhya
Vari-vasitum Sulabhah Prasanna-murtih
Aganita Phala-dayakah Prabhur-me
Jagad-adhiko Hrdi Raja-sekharosti 70
Arudha-bhakti-guna-kunchita-bhava-chapa-
Yuktaih-siva-smarana-bana-ganair-amoghaih
Nirjitya Kilbisa-ripun Vijayi Sudhindrah-
Sanandam-avahati Susthira-raja-laksmim 71
Dhyananjanena Samaveksya Tamah-pradesam
Bhitva Maha-balibhir-isvara Nama-mantraih
Divyasritam Bhujaga-bhusanam-udvahanti
Ye Pada-padmam-iha Te Siva Te Krtarthah 72
Bhu-daratam-udavahad-yad-apeksaya Sri-
Bhu-dara Eva Kimatah Sumate Labhasva
Kedaram-akalita Mukti Mahausadhinam
Padaravinda Bhajanam Paramesvarasya 73
Asa-pasa-klesa-dur-vasanadi-
Bhedodyuktair-divya-gandhair-amandaih
Asa-satikasya Padaravindam
Chetah-petim Vasitam Me Tanotu 74
Kalyaninam Sarasa-chitra-gatim Savegam
Sarvengitajnam-anagham Dhruva-laksanadhyam
Chetas-turangam-adhiruhya Chara Smarare
Netah-samasta Jagatam Vrsabhadhirudha 75
Bhaktir-mahesa-pada-puskaram-avasanti
Kadambiniva Kurute Paritosa-varsam
Sampurito Bhavati Yasya Manas-tatakas-
Taj-janma-sasyam-akhilam Saphalam Cha Nanyat 76
Buddhih-sthira Bhavitum-isvara-pada-padma
Sakta Vadhur-virahiniva Sada Smaranti
Sad-bhavana-smarana-darsana-kirtanadi
Sammohiteva Siva-mantra-japena Vinte 77
Sad-upachara-vidhisu-anu-bodhitam
Savinayam Suhrdam Sadupasritam
Mama Samuddhara Buddhim-imam Prabho
Vara-gunena Navodha-vadhum-iva 78
Nityam Yogi-manah-saroja-dala-sanchara-ksamas-tvat-kramah-
Sambho Tena Katham Kathora-yama-rad-vaksah-kavata-ksatih
Atyantam Mrdulam Tvad-anghri-yugalam Ha Me Manas-chintayati-
Etal-lochana-gocharam Kuru Vibho Hastena Samvahaye 79
Esyatyesa Janim Mano(a)sya Kathinam Tasmin-nataniti Mad-
Raksayai Giri Simni Komala-pada-nyasah Purabhyasitah
No-ched-divya-grhantaresu Sumanas-talpesu Vedyadisu
Prayah-satsu Sila-talesu Natanam Sambho Kimartham Tava 80
Kanchit-kalam-uma-mahesa Bhavatah Padaravindarchanaih
Kanchid-dhyana-samadhibhis-cha Natibhih Kanchit Kathakarnanaih
Kanchit Kanchid-aveksanais-cha Nutibhih Kanchid-dasam-idrsim
Yah Prapnoti Muda Tvad-arpita Mana Jivan Sa Muktah Khalu 81
Banatvam Vrsabhatvam-ardha-vapusa Bharyatvam-arya-pate
Ghonitvam Sakhita Mrdanga Vahata Chetyadi Rupam Dadhau
Tvat-pade Nayanarpanam Cha Krtavan Tvad-deha Bhago Harih
Pujyat-pujya-tarah-sa Eva Hi Na Chet Ko Va Tadanyo(a)dhikah 82
Janana-mrti-yutanam Sevaya Devatanam
Na Bhavati Sukha-lesah Samsayo Nasti Tatra
Ajanim-amrta Rupam Sambam-isam Bhajante
Ya Iha Parama Saukhyam Te Hi Dhanya Labhante 83
Siva Tava Paricharya Sannidhanaya Gaurya
Bhava Mama Guna-dhuryam Buddhi-kanyam Pradasye
Sakala-bhuvana-bandho Sachchid-ananda-sindho
Sadaya Hrdaya-gehe Sarvada Samvasa Tvam 84
Jaladhi Mathana Dakso Naiva Patala Bhedi
Na Cha Vana Mrgayayam Naiva Lubdhah Pravinah
Asana-kusuma-bhusa-vastra-mukhyam Saparyam
Kathaya Katham-aham Te Kalpayanindu-maule 85
Puja-dravya-samrddhayo Virachitah Pujam Katham Kurmahe
Paksitvam Na Cha Va Kititvam-api Na Praptam Maya Dur-labham
Jane Mastakam-anghri-pallavam-uma-jane Na Te(a)ham Vibho
Na Jnatam Hi Pitamahena Harina Tattvena Tad-rupina 86
Asanam Garalam Phani Kalapo
Vasanam Charma Cha Vahanam Mahoksah
Mama Dasyasi Kim Kim-asti Sambho
Tava Padambuja-bhaktim-eva Dehi 87
Yada Krtambho-nidhi-setu-bandhanah
Karastha-ladhah-krta-parvatadhipah
Bhavani Te Langhita-padma-sambhavas-
Tada Sivarcha-stava Bhavana-ksamah 88
Natibhir-nutibhis-tvam-isa Puja
Vidhibhir-dhyana-samadhibhir-na Tustah
Dhanusa Musalena Chasmabhir-va
Vada Te Priti-karam Tatha Karomi 89
Vachasa Charitam Vadami Sambhor-
Aham-udyoga Vidhasu Te(a)prasaktah
Manasakrtim-isvarasya Seve
Sirasa Chaiva Sadasivam Namami 90
Adya(a)vidya Hrd-gata Nirgatasit-
Vidya Hrdya Hrd-gata Tvat-prasadat
Seve Nityam Sri-karam Tvat-padabjam
Bhave Mukter-bhajanam Raja-maule 91
Durikrtani Duritani Duraksarani
Daur-bhagya-duhkha-durahankrti-dur-vachamsi
Saram Tvadiya Charitam Nitaram Pibantam
Gaurisa Mam-iha Samuddhara Sat-kataksaih 92
Soma Kala-dhara-maulau
Komala Ghana-kandhare Maha-mahasi
Svamini Girija Nathe
Mamaka Hrdayam Nirantaram Ramatam 93
Sa Rasana Te Nayane
Taveva Karau Sa Eva Krta-krtyah
Ya Ye Yau Yo Bhargam
Vadatiksete Sadarchatah Smarati 94
Ati Mrdulau Mama Charanau-
Ati Kathinam Te Mano Bhavanisa
Iti Vichikitsam Santyaja
Siva Katham-asid-girau Tatha Pravesah 95
Dhaiyankusena Nibhrtam
Rabhasad-akrsya Bhakti-srnkhalaya
Pura-hara Charanalane
Hrdaya-madebham Badhana Chid-yantraih 96
Pracharatyabhitah Pragalbha-vrttya
Madavan-esa Manah-kari Gariyan
Parigrhya Nayena Bhakti-rajjva
Parama Sthanu-padam Drdham Nayamum 97
Sarvalankara-yuktam Sarala-pada-yutam Sadhu-vrttam Suvarnam
Sadbhih-samstuya-manam Sarasa Guna-yutam Laksitam Laksanadhyam
Udyad-bhusa-visesam-upagata-vinayam Dyota-manartha-rekham
Kalyanim Deva Gauri-priya Mama Kavita-kanyakam Tvam Grhana 98
Idam Te Yuktam Va Parama-siva Karunya Jaladhe
Gatau Tiryag-rupam Tava Pada-siro-darsana-dhiya
Hari-brahmanau Tau Divi Bhuvi Charantau Srama-yutau
Katham Sambho Svamin Kathaya Mama Vedyosi Puratah 99
Stotrenalam-aham Pravachmi Na Mrsa Deva Virinchadayah
Stutyanam Ganana-prasanga-samaye Tvam-agraganyam Viduh
Mahatmyagra-vicharana-prakarane Dhana-tusastomavad-
Dhutas-tvam Vidur-uttamottama Phalam Sambho Bhavat-sevakah 100


🙏 Shivananda Lahari English Kalabhyam Chudalankrta Sasi Lyrics in English PDF, MP3 Download Kalabhyam Chudalankrta Sasi Shivananda Lahari Lyrics in English | www.chalisa.online.You will also find Bhagwan Mahadev Mantra Chanting MP3 free download, Bhagwan Mahadev Mantra Chanting MP3 Ringtone download,Bhagwan Mahadev photos and, Bhagwan Mahadev Wallpapers, Bhagwan Mahadev Whatsapp status. 🙏


Search


    🙏 Your Most recent visits on Chalisa.online

    Like the page... Share on Facebook

    🙏 More Lyrics for Hindu God Bhagwan Mahadev







    You may like this as well...




    Shivananda Lahari English Kalabhyam Chudalankrta Sasi Lyrics in English Image

    kalabhyam-chudalankrta-sasi-shivananda-lahari-english-english-lyrics-download




    🌻 Shivananda Lahari English Kalabhyam Chudalankrta Sasi Lyrics in English PDF Download

    View the pdf for the Shivananda Lahari English Kalabhyam Chudalankrta Sasi | Kalabhyam Chudalankrta Sasi | Shivananda Lahari using the link given below.


    👉 Click to View the PDF file for Kalabhyam Chudalankrta Sasi Lyrics in English Here...


    Few More Pages Related to Bhagwan Mahadev





    🙏 Benefits of Chanting Shivananda Lahari English Kalabhyam Chudalankrta Sasi


    As per Hindu mythology, there are many Benefits (fayade) ofShivananda Lahari English Kalabhyam Chudalankrta Sasi chantings regularly.
    You will get many blessing of Aliasenamehere and get ample peace of mind.

    It will be better to understand the Shivananda Lahari English Kalabhyam Chudalankrta Sasimeaning in English or In your native language to maximizeits Benefits.
    You can chant Shivananda Lahari English Kalabhyam Chudalankrta Sasi inDevanagari / Hindi / English / Bengali / Marathi / Telugu / Tamil / Gujarati / Kannada / Odia / Malayalamor Sanskrit language i.e. the language you like or you speak.

    🙏 Shivananda Lahari English Kalabhyam Chudalankrta Sasi Paths or Jaaps (recites)


    For regular worship single recital i.e. Ek paths of Shivananda Lahari English Kalabhyam Chudalankrta Sasi is also sufficient.
    You can recite Mantra or Stotra of Bhagwan Mahadev for108 times in a single go i.e. 108 bar paths of thesame, but it has to be with complete devotion and without haste.

    🙏 How to do Paths (recites) of Shivananda Lahari English Kalabhyam Chudalankrta Sasi or How to chant Shivananda Lahari English Kalabhyam Chudalankrta Sasi?


    As per Hindu mythology, The good time to chant Shivananda Lahari English Kalabhyam Chudalankrta Sasi is early in the morning on brahma muhurta and after taking bath.

    I.e. While performing puja of Bhagwan Mahadev,you can enlighten diyas (Better to enlight mustard oil Diya as there are many benefits of(Sarso tel) mustard oil) and enlighten essence stick (agarbatti) or the Gomay dhoop.You can also enligth camphor as there are many benefits of camphor as well.if possible use bhimseni kapoor (bhimseni camphor) as it has more benefits that ordinary camphor.You can use fulmala and flowers to perform puja. You can check here how to perform daily Puja of Hindu god and goddess.

    You can also chant Shivananda Lahari English Kalabhyam Chudalankrta Sasi in the evening which will help to Finish Your Day with a Peaceful Mind.

    Chanting Shivananda Lahari English Kalabhyam Chudalankrta Sasi with complete devotion and without haste will help you to make you calm and increase concentration.






    Bhagwan-mahadev-God-images

    🙏 Hindu God Bhagwan Mahadev 🙏


    Om Tryambakam Yajamahe Sugandhim Pushti Vardhanam | Urvarukamiva Bandhanath Mrityormukshiya Mamritat || 🙏

    Om Namah Shivaya

    Lord Shivaji is originally from Mount Kailas and Goddess Parvati (Adishakti) is his Ardhangini (Wife). While Shri Ganesh and Karthikeya are considered his sons.

    He is also known as Mahadev.

    Shiva's color is white like that of Kapoor, so he is also called 'Karpoorgaur'.

    Shiva is also known as Gangadhar, because the Ganges flows through Mahadeva's Jatas, and also Lord Shiva holds the moon on his forehead. Shiva is also called Nagendra as Lord Shiva holding Vasuki Nag aroundhis neck.

    There is a third eye on Shivji's forehead between the eyebrows and just above the eyebrow.

    Shiva's important twelve Jyotirlingas.

    Mahadev, the God of Devas, appeared to his devotees from time to time, those places known as the "Jyotirlinga".

    1 Shri Somnath, Sorati (Gujarat)
    2 Shri Mallikarjun, Shri Shailam (Andhra Pradesh)
    3 Shri Mahakaleshwar, Ujjain (Madhya Pradesh)
    4 Shri Omkareshwar, Shivpuri (Madhya Pradesh)
    5 Shri Vaidyanath, Parli (Maharashtra)
    6 Shri Aundha Nagnath, Hingoli / Parbhani (Maharashtra)
    7 Shri Kedarshwar, Kedarnath (Uttaranchal Pradesh)
    8 Shri Trimbakeshwar, Nashik (Maharashtra)
    9 Shri Rameswaram, Rameswaram / Setubandhan (Tamil Nadu)
    10 Shri Bhimashankar, Dakini / Pune (Maharashtra)
    11 Shri Vishweshwar, Varanasi (Uttar Pradesh)
    12 Shri Ghrushneshwar, Verul / Devasarovar (Maharashtra)


    You can read more about Hindu God Bhagwan Mahadev here on Wikipedia


    Bhagwan-mahadev-God-mp3-mantra-download

    🌻 Listen to Digital Audio of - Hindu God Bhagwan Mahadev Mantras Online only on www.chalisa.online





    You can also listen to the other mp3 files such as Stotra, Mantra, Chalisa, Aarti for Hindu God Bhagwan Mahadev only on www.chalisa.online

    Download the WhatsApp status for Hindu God Bhagwan Mahadev


    Bhagwan-mahadev-God-mp3-mantra-download

    🙏 View Desktop Wallpapers, Mobile Wallpapers, WhatsApp Status etc. for Hindu God Bhagwan Mahadev



    Download Mobile and Desktop Wallpapers for Hindu God Bhagwan Mahadev

    🌸 You can also download the Wall-papers for Desktop and Mobiles and also Whats-App status for many files such as Stotra, Mantra, Chalisa, Aarti for Hindu God Bhagwan Mahadev only on www.chalisa.online





    🙏 Watch the video for - Hindu God Bhagwan Mahadev Mantra Online on www.chalisa.online





    🙏 You can view the PDF, Images, Apps, Desktop Wall-papers, Mobile Wall-papers, WhatsApp Status etc. for Hindu God Bhagwan Mahadev here on the www.chalisa.online.

    🙏 🙏 🙏 Thanks for visiting the page about the information of - Shivananda Lahari English Kalabhyam Chudalankrta Sasi for Hindu God Bhagwan Mahadev on our website - www.chalisa.online


    Contact Us to post your ads


    Contact Us to post your ads

    Posting your ads is free






    ^